संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


द्रेक् - द्रेकृँ शब्दोत्साहयोः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

अद्रेकिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अद्रेकिष्यामहि
उत्तम पुरुषः बहुवचनम्
अद्रेकिष्यत
प्रथम पुरुषः एकवचनम्
अद्रेकिष्येताम्
प्रथम पुरुषः द्विवचनम्
अद्रेकिष्यथाः
मध्यम पुरुषः एकवचनम्