संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

द्राखितास्मि - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
द्राखितारः - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
द्राखितारः - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
द्राखिता - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
द्राखितारौ - द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै