संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'द्राख् - द्राखृँ शोषणालमर्थ्योः भ्वादिः' धातोः कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् मध्यम-पुरुषे एकवचने किं रूपम् ?