संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पश्यथ - दृश् - दृशिँर् प्रेक्षणे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
पश्यन्ति - दृश् - दृशिँर् प्रेक्षणे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
पश्यावः - दृश् - दृशिँर् प्रेक्षणे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
पश्यथः - दृश् - दृशिँर् प्रेक्षणे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
पश्यसि - दृश् - दृशिँर् प्रेक्षणे भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्