संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अधोक्ष्यध्वम् - दुह् - दुहँ प्रपूरणे अदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अधोक्ष्यत - दुह् - दुहँ प्रपूरणे अदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अधोक्ष्ये - दुह् - दुहँ प्रपूरणे अदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अधोक्ष्ये - दुह् - दुहँ प्रपूरणे अदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अधोक्ष्यामहि - दुह् - दुहँ प्रपूरणे अदादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्