संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुश्चकाख - दुस् + कख् - कखँ हसने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
दुश्चकखिव - दुस् + कख् - कखँ हसने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
दुश्चकखतुः - दुस् + कख् - कखँ हसने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
दुश्चकखुः - दुस् + कख् - कखँ हसने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
दुश्चकखतुः - दुस् + कख् - कखँ हसने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्