संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुर् + मख् - मखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

दुरमख्यध्वम्
मध्यम पुरुषः बहुवचनम्
दुरमख्ये
उत्तम पुरुषः एकवचनम्
दुरमख्यत
प्रथम पुरुषः एकवचनम्
दुरमख्येताम्
प्रथम पुरुषः द्विवचनम्
दुरमख्येथाम्
मध्यम पुरुषः द्विवचनम्