संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दुर् + त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

दुरत्रखिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
दुरत्रखिष्येथाम्
मध्यम पुरुषः द्विवचनम्
दुरत्रखिष्यामहि
उत्तम पुरुषः बहुवचनम्
दुरत्रखिष्यत
प्रथम पुरुषः एकवचनम्
दुरत्रखिष्यावहि
उत्तम पुरुषः द्विवचनम्