संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दीध्याञ्चकृव - दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
दीध्याञ्चकर - दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
दीध्याञ्चकर्थ - दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
दीध्याञ्चक्रथुः - दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
दीध्याञ्चकर - दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्