संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अदास्यत - दा - डुदाञ् दाने जुहोत्यादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अदास्यतम् - दा - डुदाञ् दाने जुहोत्यादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अदास्यत - दा - डुदाञ् दाने जुहोत्यादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अदास्यम् - दा - डुदाञ् दाने जुहोत्यादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अदास्यः - दा - डुदाञ् दाने जुहोत्यादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्