संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दरिद्रा - दरिद्रा दुर्गतौ अदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

दरिद्रियाताम्
प्रथम पुरुषः द्विवचनम्
दरिद्रियातम्
मध्यम पुरुषः द्विवचनम्
दरिद्रियात
मध्यम पुरुषः बहुवचनम्
दरिद्रियाः
मध्यम पुरुषः एकवचनम्
दरिद्रियाम
उत्तम पुरुषः बहुवचनम्