संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


दरिद्रा - दरिद्रा दुर्गतौ अदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

दरिद्रितास्मः
उत्तम पुरुषः बहुवचनम्
दरिद्रितास्थः
मध्यम पुरुषः द्विवचनम्
दरिद्रितारौ
प्रथम पुरुषः द्विवचनम्
दरिद्रितास्थ
मध्यम पुरुषः बहुवचनम्
दरिद्रितासि
मध्यम पुरुषः एकवचनम्