संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अदघ्येथाम् - दघ् - दघँ घातने पालने च स्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अदघ्येताम् - दघ् - दघँ घातने पालने च स्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
अदघ्येथाम् - दघ् - दघँ घातने पालने च स्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
अदघ्यध्वम् - दघ् - दघँ घातने पालने च स्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अदघ्यन्त - दघ् - दघँ घातने पालने च स्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने