संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


थङ्क् - थकिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

थङ्कितारः
प्रथम पुरुषः बहुवचनम्
थङ्कितास्थः
मध्यम पुरुषः द्विवचनम्
थङ्कितास्थ
मध्यम पुरुषः बहुवचनम्
थङ्कितासि
मध्यम पुरुषः एकवचनम्
थङ्कितास्वः
उत्तम पुरुषः द्विवचनम्