संस्कृत क्रियापदानाम् अभ्यासाः - धातुरूपम् स्मरत

धातुरूपम् स्मरत


प्रयोगः
कर्तरि प्रयोगः
लकारः
लुङ् लकारः
पदम्
परस्मै पदम्
पुरुषः
मध्यम पुरुषः
वचनम्
एकवचनम्
धातुः
थङ्क् - थकिँ गत्यर्थः इत्यपि ...
गणः
भ्वादिः
उत्तरम्