संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अत्वङ्गाव - त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अत्वङ्गत् - त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अत्वङ्गाम - त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अत्वङ्गत् - त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अत्वङ्गत - त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्