संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्वङ्ग् - त्वगिँ गत्यर्थः त्वगिँ ... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

त्वङ्गेत्
प्रथम पुरुषः एकवचनम्
त्वङ्गेतम्
मध्यम पुरुषः द्विवचनम्
त्वङ्गेयुः
प्रथम पुरुषः बहुवचनम्
त्वङ्गेयम्
उत्तम पुरुषः एकवचनम्
त्वङ्गेः
मध्यम पुरुषः एकवचनम्