संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रिङ्ख् - त्रिखिँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

त्रिङ्ख्याः
मध्यम पुरुषः एकवचनम्
त्रिङ्ख्यास्ताम्
प्रथम पुरुषः द्विवचनम्
त्रिङ्ख्यात्
प्रथम पुरुषः एकवचनम्
त्रिङ्ख्यासुः
प्रथम पुरुषः बहुवचनम्
त्रिङ्ख्यासम्
उत्तम पुरुषः एकवचनम्