संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रन्द्येथे - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
त्रन्द्ये - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
त्रन्द्यध्वे - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
त्रन्द्येते - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
त्रन्द्यसे - त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्