संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


त्रङ्ग् - त्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

तत्रङ्गुः
प्रथम पुरुषः बहुवचनम्
तत्रङ्गतुः
प्रथम पुरुषः द्विवचनम्
तत्रङ्ग
उत्तम पुरुषः एकवचनम्
तत्रङ्गिम
उत्तम पुरुषः बहुवचनम्
तत्रङ्गिव
उत्तम पुरुषः द्विवचनम्