संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रङ्गयितास्थः - त्रङ्ग् + णिच् - त्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
त्रङ्गयितास्मि - त्रङ्ग् + णिच् - त्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
त्रङ्गयिता - त्रङ्ग् + णिच् - त्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लुट् परस्मै
त्रङ्गयितारौ - त्रङ्ग् + णिच् - त्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
त्रङ्गयिता - त्रङ्ग् + णिच् - त्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै