संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

त्रखिष्यामि - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
त्रखिष्यथ - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
त्रखिष्यावः - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
त्रखिष्यति - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
त्रखिष्यसि - त्रख् - त्रखँ गत्यर्थः इत्यपि ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्