संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तृम्फिष्यावः - तृम्फ् - तृम्फँ तृप्तौ इत्येके तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
तृम्फिष्यन्ति - तृम्फ् - तृम्फँ तृप्तौ इत्येके तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
तृम्फिष्यति - तृम्फ् - तृम्फँ तृप्तौ इत्येके तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
तृम्फिष्यामि - तृम्फ् - तृम्फँ तृप्तौ इत्येके तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
तृम्फिष्यथः - तृम्फ् - तृम्फँ तृप्तौ इत्येके तुदादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्