संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तुम्पतम् - तुम्प् - तुम्पँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लृङ् परस्मै
तुम्पत - तुम्प् - तुम्पँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
तुम्पानि - तुम्प् - तुम्पँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
तुम्पतम् - तुम्प् - तुम्पँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
तुम्पत - तुम्प् - तुम्पँ हिंसायाम् तुदादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै