संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तुद् - तुदँ व्यथने तुदादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

तुदेवहि
उत्तम पुरुषः द्विवचनम्
तुदेध्वम्
मध्यम पुरुषः बहुवचनम्
तुदेय
उत्तम पुरुषः एकवचनम्
तुदेरन्
प्रथम पुरुषः बहुवचनम्
तुदेयाताम्
प्रथम पुरुषः द्विवचनम्