संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तुत्थयतम् - तुत्थ + णिच् - तुत्थ आवरणे चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
तुत्थयानि - तुत्थ + णिच् - तुत्थ आवरणे चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लुङ् परस्मै
तुत्थयतात् - तुत्थ + णिच् - तुत्थ आवरणे चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
तुत्थयाम - तुत्थ + णिच् - तुत्थ आवरणे चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
तुत्थयताम् - तुत्थ + णिच् - तुत्थ आवरणे चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्