संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'तीक् - तीकृँ गत्यर्थः भ्वादिः' धातोः कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् मध्यम-पुरुषे एकवचने किं रूपम् ?