संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अतेकिष्यत - तिक् - तिकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अतेकिष्यन् - तिक् - तिकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अतेकिष्यतम् - तिक् - तिकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अतेकिष्यताम् - तिक् - तिकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अतेकिष्यत - तिक् - तिकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्