संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तिक् - तिकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

तेकितासे
मध्यम पुरुषः एकवचनम्
तेकिताध्वे
मध्यम पुरुषः बहुवचनम्
तेकिताहे
उत्तम पुरुषः एकवचनम्
तेकितारौ
प्रथम पुरुषः द्विवचनम्
तेकितास्वहे
उत्तम पुरुषः द्विवचनम्