संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तिक् - तिकृँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

तेकिषीयास्ताम्
प्रथम पुरुषः द्विवचनम्
तेकिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
तेकिषीय
उत्तम पुरुषः एकवचनम्
तेकिषीरन्
प्रथम पुरुषः बहुवचनम्
तेकिषीवहि
उत्तम पुरुषः द्विवचनम्