संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'तिक् + णिच् - तिकृँ गत्यर्थः भ्वादिः' धातोः कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् मध्यम-पुरुषे बहुवचने किं रूपम् ?