संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तर्द्येताम् - तर्द् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
तर्द्यस्व - तर्द् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
तर्द्येताम् - तर्द् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
तर्द्यध्वम् - तर्द् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
तर्द्येताम् - तर्द् - तर्दँ हिंसायाम् भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्