संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तर्कयिषीष्ठाः - तर्क् - तर्कँ भाषार्थः चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
तर्कयिषीय - तर्क् - तर्कँ भाषार्थः चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
तर्कयिषीष्ट - तर्क् - तर्कँ भाषार्थः चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
तर्कयिषीमहि - तर्क् - तर्कँ भाषार्थः चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
तर्कयिषीयास्ताम् - तर्क् - तर्कँ भाषार्थः चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्