संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तङ्ग् - तगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

तङ्ग्येरन्
प्रथम पुरुषः बहुवचनम्
तङ्ग्येयाताम्
प्रथम पुरुषः द्विवचनम्
तङ्ग्येथाः
मध्यम पुरुषः एकवचनम्
तङ्ग्येय
उत्तम पुरुषः एकवचनम्
तङ्ग्येवहि
उत्तम पुरुषः द्विवचनम्