संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


तङ्क् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

तङ्क्यास्तम्
मध्यम पुरुषः द्विवचनम्
तङ्क्यास्त
मध्यम पुरुषः बहुवचनम्
तङ्क्यात्
प्रथम पुरुषः एकवचनम्
तङ्क्याः
मध्यम पुरुषः एकवचनम्
तङ्क्यास्म
उत्तम पुरुषः बहुवचनम्