संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

तङ्कयामि - तङ्क् + णिच् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि विधिलिङ् परस्मै
तङ्कयामि - तङ्क् + णिच् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
तङ्कयतः - तङ्क् + णिच् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लिट् परस्मै
तङ्कयतः - तङ्क् + णिच् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
तङ्कयावः - तङ्क् + णिच् - तकिँ कृच्छ्रजीवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्