संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ज्योतयसि - ज्युत् + णिच् - ज्युतिँर् भासने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
ज्योतयामः - ज्युत् + णिच् - ज्युतिँर् भासने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
ज्योतयावः - ज्युत् + णिच् - ज्युतिँर् भासने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लङ् परस्मै
ज्योतयतः - ज्युत् + णिच् - ज्युतिँर् भासने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
ज्योतयावः - ज्युत् + णिच् - ज्युतिँर् भासने भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लृट् परस्मै