संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'ज्ञपयाञ्चक्रतुः / ज्ञपयांचक्रतुः / ज्ञपयाम्बभूवतुः / ज्ञपयांबभूवतुः / ज्ञपयामासतुः / ज्ञापयाञ्चक्रतुः / ज्ञापयांचक्रतुः / ज्ञापयाम्बभूवतुः / ज्ञापयांबभूवतुः / ज्ञापयामासतुः ( ज्ञा - ज्ञा नियोगे चुरादिः )' कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - लुङ् लकारे परिवर्तनं कुरुत ।