संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अजृणन् - जॄ - जॄ वयोहानौ मित् १९३... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अजृणीव - जॄ - जॄ वयोहानौ मित् १९३... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अजृणीत - जॄ - जॄ वयोहानौ मित् १९३... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अजृणन् - जॄ - जॄ वयोहानौ मित् १९३... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अजृणीताम् - जॄ - जॄ वयोहानौ मित् १९३... क्र्यादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्