संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जुङ्गिष्यामि - जुङ्ग् - जुगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
जुङ्गिष्यन्ति - जुङ्ग् - जुगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
जुङ्गिष्यामः - जुङ्ग् - जुगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
जुङ्गिष्यथ - जुङ्ग् - जुगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
जुङ्गिष्यावः - जुङ्ग् - जुगिँ वर्जने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्