संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


जि - जि जये भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

जिग्यतुः
प्रथम पुरुषः द्विवचनम्
जिग्यथुः
मध्यम पुरुषः द्विवचनम्
जिग्य
मध्यम पुरुषः बहुवचनम्
जिगाय
प्रथम पुरुषः एकवचनम्
जिगयिथ
मध्यम पुरुषः एकवचनम्