संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जक्षिथः - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
जक्षिमः - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
जक्षिवः - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
जक्षिवः - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
जक्षिथ - जक्ष् - जक्षँ भक्ष्यहसनयोः अदादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्