संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चेष्टेथाः - चेष्ट् - चेष्टँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
चेष्टेयाताम् - चेष्ट् - चेष्टँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
चेष्टेत - चेष्ट् - चेष्टँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
चेष्टेवहि - चेष्ट् - चेष्टँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
चेष्टेमहि - चेष्ट् - चेष्टँ चेष्टायाम् भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्