संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अचोरयिष्यन्त - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अचोरयिष्यत - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अचोरयिष्यामहि - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अचोरयिष्ये - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अचोरयिष्यथाः - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्