संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'चुर् - चुरँ स्तेये चुरादिः' धातोः कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् प्रथम-पुरुषे द्विवचने किं रूपम् ?