संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अचोरयतम् - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अचोरयताम् - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अचोरयताम् - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अचोरयत - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अचोरयत - चुर् - चुरँ स्तेये चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्