संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चुट्ट्येरन् - चुट्ट् - चुट्टँ अल्पीभावे चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
चुट्ट्येत - चुट्ट् - चुट्टँ अल्पीभावे चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
चुट्ट्येत - चुट्ट् - चुट्टँ अल्पीभावे चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
चुट्ट्येरन् - चुट्ट् - चुट्टँ अल्पीभावे चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
चुट्ट्येय - चुट्ट् - चुट्टँ अल्पीभावे चुरादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने