संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


चित् - चितीँ सञ्ज्ञाने भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

अचेतः
मध्यम पुरुषः एकवचनम्
अचेतद्
प्रथम पुरुषः एकवचनम्
अचेतम्
उत्तम पुरुषः एकवचनम्
अचेतन्
प्रथम पुरुषः बहुवचनम्
अचेतताम्
प्रथम पुरुषः द्विवचनम्