संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अकेतिषम् - कित् - कितँ निवासे रोगापनयने... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
अकेतिष्व - कित् - कितँ निवासे रोगापनयने... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अकेतिष्टाम् - कित् - कितँ निवासे रोगापनयने... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अकेतिषुः - कित् - कितँ निवासे रोगापनयने... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अकेतिष्ट - कित् - कितँ निवासे रोगापनयने... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्