संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


चह - चह परिकल्कने चुरादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्

चहयेथे
मध्यम पुरुषः द्विवचनम्
चहये
उत्तम पुरुषः एकवचनम्
चहयावहे
उत्तम पुरुषः द्विवचनम्
चहयते
प्रथम पुरुषः एकवचनम्
चहयामहे
उत्तम पुरुषः बहुवचनम्